A 448-7 Daśadānadaśapiṇḍadānavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 448/7
Title: Daśadānadaśapiṇḍadānavidhi
Dimensions: 23 x 13 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1159
Remarks:


Reel No. A 448-7 Inventory No. 16510

Title Daśadānadaśapiṇḍadānavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 13.0 cm

Folios 5

Lines per Folio 12–13

Foliation figures on the verso; in the upper left-hand margin under the abbreviation da. na. (somewhere daśa.) and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1159

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

gobhūtilahiraṇyājyaṃ vāmodhānyaguṇāni ca ||

ropyalavaṇam ity āhur daśadānāny anukramāt ||

atha godānaṃ ||

oṁ adyetyādi akṣayasvargalokaprāptikāmo(!) saputrakulapramṛto tadgolomasamasaṃkhyavarṣāvacchinnasvargavāsakāmaḥ imāṃ gāṃ sālaṃkārāṃ savatsāṃ rudradaivataṃ | yathānāmagorāyetyādi ||

gavām aṃge pratiṣṭhaṃti bhuvanāni caturdaśa⟨ḥ⟩ ||

yasmāt tasmāc chivaṃ me syād ihaloke paratra ca || (fol. 1r1–5)

End

kālabalisajalamaṃtram ādāya ||

kāko si yamadūto si gṛhāṇa balim uttamaṃ ||

yamadvāre pathe ghore tam āpyāyatum arhasi ||

yamāya dharmarājāya mṛtta(!)ve cāntakāya ca ||

dakṣiṇā(!)diśī(!) [ā]śrī(!)tya pretānnabalim āhara ||     || ❁ || ❁ || (fol. 5r11–13)

Colophon

pretavidhi[ḥ] samāpta⟨ṃ⟩[ḥ] śubham (fol. 5r13)

Microfilm Details

Reel No. A 448/7

Date of Filming 21-11-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-07-2009

Bibliography